Declension table of ?dharmamātratva

Deva

NeuterSingularDualPlural
Nominativedharmamātratvam dharmamātratve dharmamātratvāni
Vocativedharmamātratva dharmamātratve dharmamātratvāni
Accusativedharmamātratvam dharmamātratve dharmamātratvāni
Instrumentaldharmamātratvena dharmamātratvābhyām dharmamātratvaiḥ
Dativedharmamātratvāya dharmamātratvābhyām dharmamātratvebhyaḥ
Ablativedharmamātratvāt dharmamātratvābhyām dharmamātratvebhyaḥ
Genitivedharmamātratvasya dharmamātratvayoḥ dharmamātratvānām
Locativedharmamātratve dharmamātratvayoḥ dharmamātratveṣu

Compound dharmamātratva -

Adverb -dharmamātratvam -dharmamātratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria