Declension table of ?dharmalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedharmalakṣaṇam dharmalakṣaṇe dharmalakṣaṇāni
Vocativedharmalakṣaṇa dharmalakṣaṇe dharmalakṣaṇāni
Accusativedharmalakṣaṇam dharmalakṣaṇe dharmalakṣaṇāni
Instrumentaldharmalakṣaṇena dharmalakṣaṇābhyām dharmalakṣaṇaiḥ
Dativedharmalakṣaṇāya dharmalakṣaṇābhyām dharmalakṣaṇebhyaḥ
Ablativedharmalakṣaṇāt dharmalakṣaṇābhyām dharmalakṣaṇebhyaḥ
Genitivedharmalakṣaṇasya dharmalakṣaṇayoḥ dharmalakṣaṇānām
Locativedharmalakṣaṇe dharmalakṣaṇayoḥ dharmalakṣaṇeṣu

Compound dharmalakṣaṇa -

Adverb -dharmalakṣaṇam -dharmalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria