Declension table of ?dharmakarman

Deva

NeuterSingularDualPlural
Nominativedharmakarma dharmakarmaṇī dharmakarmāṇi
Vocativedharmakarman dharmakarma dharmakarmaṇī dharmakarmāṇi
Accusativedharmakarma dharmakarmaṇī dharmakarmāṇi
Instrumentaldharmakarmaṇā dharmakarmabhyām dharmakarmabhiḥ
Dativedharmakarmaṇe dharmakarmabhyām dharmakarmabhyaḥ
Ablativedharmakarmaṇaḥ dharmakarmabhyām dharmakarmabhyaḥ
Genitivedharmakarmaṇaḥ dharmakarmaṇoḥ dharmakarmaṇām
Locativedharmakarmaṇi dharmakarmaṇoḥ dharmakarmasu

Compound dharmakarma -

Adverb -dharmakarma -dharmakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria