Declension table of ?dharmakāra

Deva

MasculineSingularDualPlural
Nominativedharmakāraḥ dharmakārau dharmakārāḥ
Vocativedharmakāra dharmakārau dharmakārāḥ
Accusativedharmakāram dharmakārau dharmakārān
Instrumentaldharmakāreṇa dharmakārābhyām dharmakāraiḥ dharmakārebhiḥ
Dativedharmakārāya dharmakārābhyām dharmakārebhyaḥ
Ablativedharmakārāt dharmakārābhyām dharmakārebhyaḥ
Genitivedharmakārasya dharmakārayoḥ dharmakārāṇām
Locativedharmakāre dharmakārayoḥ dharmakāreṣu

Compound dharmakāra -

Adverb -dharmakāram -dharmakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria