Declension table of ?dharmakāma

Deva

NeuterSingularDualPlural
Nominativedharmakāmam dharmakāme dharmakāmāṇi
Vocativedharmakāma dharmakāme dharmakāmāṇi
Accusativedharmakāmam dharmakāme dharmakāmāṇi
Instrumentaldharmakāmeṇa dharmakāmābhyām dharmakāmaiḥ
Dativedharmakāmāya dharmakāmābhyām dharmakāmebhyaḥ
Ablativedharmakāmāt dharmakāmābhyām dharmakāmebhyaḥ
Genitivedharmakāmasya dharmakāmayoḥ dharmakāmāṇām
Locativedharmakāme dharmakāmayoḥ dharmakāmeṣu

Compound dharmakāma -

Adverb -dharmakāmam -dharmakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria