Declension table of ?dharmakāma

Deva

MasculineSingularDualPlural
Nominativedharmakāmaḥ dharmakāmau dharmakāmāḥ
Vocativedharmakāma dharmakāmau dharmakāmāḥ
Accusativedharmakāmam dharmakāmau dharmakāmān
Instrumentaldharmakāmeṇa dharmakāmābhyām dharmakāmaiḥ dharmakāmebhiḥ
Dativedharmakāmāya dharmakāmābhyām dharmakāmebhyaḥ
Ablativedharmakāmāt dharmakāmābhyām dharmakāmebhyaḥ
Genitivedharmakāmasya dharmakāmayoḥ dharmakāmāṇām
Locativedharmakāme dharmakāmayoḥ dharmakāmeṣu

Compound dharmakāma -

Adverb -dharmakāmam -dharmakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria