Declension table of ?dharmakṛtya

Deva

NeuterSingularDualPlural
Nominativedharmakṛtyam dharmakṛtye dharmakṛtyāni
Vocativedharmakṛtya dharmakṛtye dharmakṛtyāni
Accusativedharmakṛtyam dharmakṛtye dharmakṛtyāni
Instrumentaldharmakṛtyena dharmakṛtyābhyām dharmakṛtyaiḥ
Dativedharmakṛtyāya dharmakṛtyābhyām dharmakṛtyebhyaḥ
Ablativedharmakṛtyāt dharmakṛtyābhyām dharmakṛtyebhyaḥ
Genitivedharmakṛtyasya dharmakṛtyayoḥ dharmakṛtyānām
Locativedharmakṛtye dharmakṛtyayoḥ dharmakṛtyeṣu

Compound dharmakṛtya -

Adverb -dharmakṛtyam -dharmakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria