Declension table of ?dharmakṛt

Deva

MasculineSingularDualPlural
Nominativedharmakṛt dharmakṛtau dharmakṛtaḥ
Vocativedharmakṛt dharmakṛtau dharmakṛtaḥ
Accusativedharmakṛtam dharmakṛtau dharmakṛtaḥ
Instrumentaldharmakṛtā dharmakṛdbhyām dharmakṛdbhiḥ
Dativedharmakṛte dharmakṛdbhyām dharmakṛdbhyaḥ
Ablativedharmakṛtaḥ dharmakṛdbhyām dharmakṛdbhyaḥ
Genitivedharmakṛtaḥ dharmakṛtoḥ dharmakṛtām
Locativedharmakṛti dharmakṛtoḥ dharmakṛtsu

Compound dharmakṛt -

Adverb -dharmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria