Declension table of ?dharmakṛcchra

Deva

NeuterSingularDualPlural
Nominativedharmakṛcchram dharmakṛcchre dharmakṛcchrāṇi
Vocativedharmakṛcchra dharmakṛcchre dharmakṛcchrāṇi
Accusativedharmakṛcchram dharmakṛcchre dharmakṛcchrāṇi
Instrumentaldharmakṛcchreṇa dharmakṛcchrābhyām dharmakṛcchraiḥ
Dativedharmakṛcchrāya dharmakṛcchrābhyām dharmakṛcchrebhyaḥ
Ablativedharmakṛcchrāt dharmakṛcchrābhyām dharmakṛcchrebhyaḥ
Genitivedharmakṛcchrasya dharmakṛcchrayoḥ dharmakṛcchrāṇām
Locativedharmakṛcchre dharmakṛcchrayoḥ dharmakṛcchreṣu

Compound dharmakṛcchra -

Adverb -dharmakṛcchram -dharmakṛcchrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria