Declension table of ?dharmajñatama

Deva

MasculineSingularDualPlural
Nominativedharmajñatamaḥ dharmajñatamau dharmajñatamāḥ
Vocativedharmajñatama dharmajñatamau dharmajñatamāḥ
Accusativedharmajñatamam dharmajñatamau dharmajñatamān
Instrumentaldharmajñatamena dharmajñatamābhyām dharmajñatamaiḥ dharmajñatamebhiḥ
Dativedharmajñatamāya dharmajñatamābhyām dharmajñatamebhyaḥ
Ablativedharmajñatamāt dharmajñatamābhyām dharmajñatamebhyaḥ
Genitivedharmajñatamasya dharmajñatamayoḥ dharmajñatamānām
Locativedharmajñatame dharmajñatamayoḥ dharmajñatameṣu

Compound dharmajñatama -

Adverb -dharmajñatamam -dharmajñatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria