Declension table of ?dharmajīvana

Deva

MasculineSingularDualPlural
Nominativedharmajīvanaḥ dharmajīvanau dharmajīvanāḥ
Vocativedharmajīvana dharmajīvanau dharmajīvanāḥ
Accusativedharmajīvanam dharmajīvanau dharmajīvanān
Instrumentaldharmajīvanena dharmajīvanābhyām dharmajīvanaiḥ dharmajīvanebhiḥ
Dativedharmajīvanāya dharmajīvanābhyām dharmajīvanebhyaḥ
Ablativedharmajīvanāt dharmajīvanābhyām dharmajīvanebhyaḥ
Genitivedharmajīvanasya dharmajīvanayoḥ dharmajīvanānām
Locativedharmajīvane dharmajīvanayoḥ dharmajīvaneṣu

Compound dharmajīvana -

Adverb -dharmajīvanam -dharmajīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria