Declension table of ?dharmajanman

Deva

MasculineSingularDualPlural
Nominativedharmajanmā dharmajanmānau dharmajanmānaḥ
Vocativedharmajanman dharmajanmānau dharmajanmānaḥ
Accusativedharmajanmānam dharmajanmānau dharmajanmanaḥ
Instrumentaldharmajanmanā dharmajanmabhyām dharmajanmabhiḥ
Dativedharmajanmane dharmajanmabhyām dharmajanmabhyaḥ
Ablativedharmajanmanaḥ dharmajanmabhyām dharmajanmabhyaḥ
Genitivedharmajanmanaḥ dharmajanmanoḥ dharmajanmanām
Locativedharmajanmani dharmajanmanoḥ dharmajanmasu

Compound dharmajanma -

Adverb -dharmajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria