Declension table of ?dharmahantrī

Deva

FeminineSingularDualPlural
Nominativedharmahantrī dharmahantryau dharmahantryaḥ
Vocativedharmahantri dharmahantryau dharmahantryaḥ
Accusativedharmahantrīm dharmahantryau dharmahantrīḥ
Instrumentaldharmahantryā dharmahantrībhyām dharmahantrībhiḥ
Dativedharmahantryai dharmahantrībhyām dharmahantrībhyaḥ
Ablativedharmahantryāḥ dharmahantrībhyām dharmahantrībhyaḥ
Genitivedharmahantryāḥ dharmahantryoḥ dharmahantrīṇām
Locativedharmahantryām dharmahantryoḥ dharmahantrīṣu

Compound dharmahantri - dharmahantrī -

Adverb -dharmahantri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria