Declension table of ?dharmahāni

Deva

FeminineSingularDualPlural
Nominativedharmahāniḥ dharmahānī dharmahānayaḥ
Vocativedharmahāne dharmahānī dharmahānayaḥ
Accusativedharmahānim dharmahānī dharmahānīḥ
Instrumentaldharmahānyā dharmahānibhyām dharmahānibhiḥ
Dativedharmahānyai dharmahānaye dharmahānibhyām dharmahānibhyaḥ
Ablativedharmahānyāḥ dharmahāneḥ dharmahānibhyām dharmahānibhyaḥ
Genitivedharmahānyāḥ dharmahāneḥ dharmahānyoḥ dharmahānīnām
Locativedharmahānyām dharmahānau dharmahānyoḥ dharmahāniṣu

Compound dharmahāni -

Adverb -dharmahāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria