Declension table of ?dharmagopa

Deva

MasculineSingularDualPlural
Nominativedharmagopaḥ dharmagopau dharmagopāḥ
Vocativedharmagopa dharmagopau dharmagopāḥ
Accusativedharmagopam dharmagopau dharmagopān
Instrumentaldharmagopeṇa dharmagopābhyām dharmagopaiḥ dharmagopebhiḥ
Dativedharmagopāya dharmagopābhyām dharmagopebhyaḥ
Ablativedharmagopāt dharmagopābhyām dharmagopebhyaḥ
Genitivedharmagopasya dharmagopayoḥ dharmagopāṇām
Locativedharmagope dharmagopayoḥ dharmagopeṣu

Compound dharmagopa -

Adverb -dharmagopam -dharmagopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria