Declension table of ?dharmaghna

Deva

NeuterSingularDualPlural
Nominativedharmaghnam dharmaghne dharmaghnāni
Vocativedharmaghna dharmaghne dharmaghnāni
Accusativedharmaghnam dharmaghne dharmaghnāni
Instrumentaldharmaghnena dharmaghnābhyām dharmaghnaiḥ
Dativedharmaghnāya dharmaghnābhyām dharmaghnebhyaḥ
Ablativedharmaghnāt dharmaghnābhyām dharmaghnebhyaḥ
Genitivedharmaghnasya dharmaghnayoḥ dharmaghnānām
Locativedharmaghne dharmaghnayoḥ dharmaghneṣu

Compound dharmaghna -

Adverb -dharmaghnam -dharmaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria