Declension table of ?dharmaghaṭavratakathā

Deva

FeminineSingularDualPlural
Nominativedharmaghaṭavratakathā dharmaghaṭavratakathe dharmaghaṭavratakathāḥ
Vocativedharmaghaṭavratakathe dharmaghaṭavratakathe dharmaghaṭavratakathāḥ
Accusativedharmaghaṭavratakathām dharmaghaṭavratakathe dharmaghaṭavratakathāḥ
Instrumentaldharmaghaṭavratakathayā dharmaghaṭavratakathābhyām dharmaghaṭavratakathābhiḥ
Dativedharmaghaṭavratakathāyai dharmaghaṭavratakathābhyām dharmaghaṭavratakathābhyaḥ
Ablativedharmaghaṭavratakathāyāḥ dharmaghaṭavratakathābhyām dharmaghaṭavratakathābhyaḥ
Genitivedharmaghaṭavratakathāyāḥ dharmaghaṭavratakathayoḥ dharmaghaṭavratakathānām
Locativedharmaghaṭavratakathāyām dharmaghaṭavratakathayoḥ dharmaghaṭavratakathāsu

Adverb -dharmaghaṭavratakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria