Declension table of ?dharmagaveṣa

Deva

MasculineSingularDualPlural
Nominativedharmagaveṣaḥ dharmagaveṣau dharmagaveṣāḥ
Vocativedharmagaveṣa dharmagaveṣau dharmagaveṣāḥ
Accusativedharmagaveṣam dharmagaveṣau dharmagaveṣān
Instrumentaldharmagaveṣeṇa dharmagaveṣābhyām dharmagaveṣaiḥ dharmagaveṣebhiḥ
Dativedharmagaveṣāya dharmagaveṣābhyām dharmagaveṣebhyaḥ
Ablativedharmagaveṣāt dharmagaveṣābhyām dharmagaveṣebhyaḥ
Genitivedharmagaveṣasya dharmagaveṣayoḥ dharmagaveṣāṇām
Locativedharmagaveṣe dharmagaveṣayoḥ dharmagaveṣeṣu

Compound dharmagaveṣa -

Adverb -dharmagaveṣam -dharmagaveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria