Declension table of ?dharmadvaitanirṇaya

Deva

MasculineSingularDualPlural
Nominativedharmadvaitanirṇayaḥ dharmadvaitanirṇayau dharmadvaitanirṇayāḥ
Vocativedharmadvaitanirṇaya dharmadvaitanirṇayau dharmadvaitanirṇayāḥ
Accusativedharmadvaitanirṇayam dharmadvaitanirṇayau dharmadvaitanirṇayān
Instrumentaldharmadvaitanirṇayena dharmadvaitanirṇayābhyām dharmadvaitanirṇayaiḥ dharmadvaitanirṇayebhiḥ
Dativedharmadvaitanirṇayāya dharmadvaitanirṇayābhyām dharmadvaitanirṇayebhyaḥ
Ablativedharmadvaitanirṇayāt dharmadvaitanirṇayābhyām dharmadvaitanirṇayebhyaḥ
Genitivedharmadvaitanirṇayasya dharmadvaitanirṇayayoḥ dharmadvaitanirṇayānām
Locativedharmadvaitanirṇaye dharmadvaitanirṇayayoḥ dharmadvaitanirṇayeṣu

Compound dharmadvaitanirṇaya -

Adverb -dharmadvaitanirṇayam -dharmadvaitanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria