Declension table of ?dharmadhurya

Deva

NeuterSingularDualPlural
Nominativedharmadhuryam dharmadhurye dharmadhuryāṇi
Vocativedharmadhurya dharmadhurye dharmadhuryāṇi
Accusativedharmadhuryam dharmadhurye dharmadhuryāṇi
Instrumentaldharmadhuryeṇa dharmadhuryābhyām dharmadhuryaiḥ
Dativedharmadhuryāya dharmadhuryābhyām dharmadhuryebhyaḥ
Ablativedharmadhuryāt dharmadhuryābhyām dharmadhuryebhyaḥ
Genitivedharmadhuryasya dharmadhuryayoḥ dharmadhuryāṇām
Locativedharmadhurye dharmadhuryayoḥ dharmadhuryeṣu

Compound dharmadhurya -

Adverb -dharmadhuryam -dharmadhuryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria