Declension table of ?dharmadhātuvāgīśvara

Deva

MasculineSingularDualPlural
Nominativedharmadhātuvāgīśvaraḥ dharmadhātuvāgīśvarau dharmadhātuvāgīśvarāḥ
Vocativedharmadhātuvāgīśvara dharmadhātuvāgīśvarau dharmadhātuvāgīśvarāḥ
Accusativedharmadhātuvāgīśvaram dharmadhātuvāgīśvarau dharmadhātuvāgīśvarān
Instrumentaldharmadhātuvāgīśvareṇa dharmadhātuvāgīśvarābhyām dharmadhātuvāgīśvaraiḥ dharmadhātuvāgīśvarebhiḥ
Dativedharmadhātuvāgīśvarāya dharmadhātuvāgīśvarābhyām dharmadhātuvāgīśvarebhyaḥ
Ablativedharmadhātuvāgīśvarāt dharmadhātuvāgīśvarābhyām dharmadhātuvāgīśvarebhyaḥ
Genitivedharmadhātuvāgīśvarasya dharmadhātuvāgīśvarayoḥ dharmadhātuvāgīśvarāṇām
Locativedharmadhātuvāgīśvare dharmadhātuvāgīśvarayoḥ dharmadhātuvāgīśvareṣu

Compound dharmadhātuvāgīśvara -

Adverb -dharmadhātuvāgīśvaram -dharmadhātuvāgīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria