Declension table of ?dharmadhāraya

Deva

MasculineSingularDualPlural
Nominativedharmadhārayaḥ dharmadhārayau dharmadhārayāḥ
Vocativedharmadhāraya dharmadhārayau dharmadhārayāḥ
Accusativedharmadhārayam dharmadhārayau dharmadhārayān
Instrumentaldharmadhārayeṇa dharmadhārayābhyām dharmadhārayaiḥ dharmadhārayebhiḥ
Dativedharmadhārayāya dharmadhārayābhyām dharmadhārayebhyaḥ
Ablativedharmadhārayāt dharmadhārayābhyām dharmadhārayebhyaḥ
Genitivedharmadhārayasya dharmadhārayayoḥ dharmadhārayāṇām
Locativedharmadhāraye dharmadhārayayoḥ dharmadhārayeṣu

Compound dharmadhāraya -

Adverb -dharmadhārayam -dharmadhārayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria