Declension table of ?dharmada

Deva

MasculineSingularDualPlural
Nominativedharmadaḥ dharmadau dharmadāḥ
Vocativedharmada dharmadau dharmadāḥ
Accusativedharmadam dharmadau dharmadān
Instrumentaldharmadena dharmadābhyām dharmadaiḥ dharmadebhiḥ
Dativedharmadāya dharmadābhyām dharmadebhyaḥ
Ablativedharmadāt dharmadābhyām dharmadebhyaḥ
Genitivedharmadasya dharmadayoḥ dharmadānām
Locativedharmade dharmadayoḥ dharmadeṣu

Compound dharmada -

Adverb -dharmadam -dharmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria