Declension table of ?dharmacakṣus

Deva

MasculineSingularDualPlural
Nominativedharmacakṣuḥ dharmacakṣuṣau dharmacakṣuṣaḥ
Vocativedharmacakṣuḥ dharmacakṣuṣau dharmacakṣuṣaḥ
Accusativedharmacakṣuṣam dharmacakṣuṣau dharmacakṣuṣaḥ
Instrumentaldharmacakṣuṣā dharmacakṣurbhyām dharmacakṣurbhiḥ
Dativedharmacakṣuṣe dharmacakṣurbhyām dharmacakṣurbhyaḥ
Ablativedharmacakṣuṣaḥ dharmacakṣurbhyām dharmacakṣurbhyaḥ
Genitivedharmacakṣuṣaḥ dharmacakṣuṣoḥ dharmacakṣuṣām
Locativedharmacakṣuṣi dharmacakṣuṣoḥ dharmacakṣuḥṣu

Compound dharmacakṣus -

Adverb -dharmacakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria