Declension table of ?dharmacakṣuṣā

Deva

FeminineSingularDualPlural
Nominativedharmacakṣuṣā dharmacakṣuṣe dharmacakṣuṣāḥ
Vocativedharmacakṣuṣe dharmacakṣuṣe dharmacakṣuṣāḥ
Accusativedharmacakṣuṣām dharmacakṣuṣe dharmacakṣuṣāḥ
Instrumentaldharmacakṣuṣayā dharmacakṣuṣābhyām dharmacakṣuṣābhiḥ
Dativedharmacakṣuṣāyai dharmacakṣuṣābhyām dharmacakṣuṣābhyaḥ
Ablativedharmacakṣuṣāyāḥ dharmacakṣuṣābhyām dharmacakṣuṣābhyaḥ
Genitivedharmacakṣuṣāyāḥ dharmacakṣuṣayoḥ dharmacakṣuṣāṇām
Locativedharmacakṣuṣāyām dharmacakṣuṣayoḥ dharmacakṣuṣāsu

Adverb -dharmacakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria