Declension table of ?dharmabhīru

Deva

NeuterSingularDualPlural
Nominativedharmabhīru dharmabhīruṇī dharmabhīrūṇi
Vocativedharmabhīru dharmabhīruṇī dharmabhīrūṇi
Accusativedharmabhīru dharmabhīruṇī dharmabhīrūṇi
Instrumentaldharmabhīruṇā dharmabhīrubhyām dharmabhīrubhiḥ
Dativedharmabhīruṇe dharmabhīrubhyām dharmabhīrubhyaḥ
Ablativedharmabhīruṇaḥ dharmabhīrubhyām dharmabhīrubhyaḥ
Genitivedharmabhīruṇaḥ dharmabhīruṇoḥ dharmabhīrūṇām
Locativedharmabhīruṇi dharmabhīruṇoḥ dharmabhīruṣu

Compound dharmabhīru -

Adverb -dharmabhīru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria