Declension table of ?dharmabhagna

Deva

NeuterSingularDualPlural
Nominativedharmabhagnam dharmabhagne dharmabhagnāni
Vocativedharmabhagna dharmabhagne dharmabhagnāni
Accusativedharmabhagnam dharmabhagne dharmabhagnāni
Instrumentaldharmabhagnena dharmabhagnābhyām dharmabhagnaiḥ
Dativedharmabhagnāya dharmabhagnābhyām dharmabhagnebhyaḥ
Ablativedharmabhagnāt dharmabhagnābhyām dharmabhagnebhyaḥ
Genitivedharmabhagnasya dharmabhagnayoḥ dharmabhagnānām
Locativedharmabhagne dharmabhagnayoḥ dharmabhagneṣu

Compound dharmabhagna -

Adverb -dharmabhagnam -dharmabhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria