Declension table of ?dharmāśritā

Deva

FeminineSingularDualPlural
Nominativedharmāśritā dharmāśrite dharmāśritāḥ
Vocativedharmāśrite dharmāśrite dharmāśritāḥ
Accusativedharmāśritām dharmāśrite dharmāśritāḥ
Instrumentaldharmāśritayā dharmāśritābhyām dharmāśritābhiḥ
Dativedharmāśritāyai dharmāśritābhyām dharmāśritābhyaḥ
Ablativedharmāśritāyāḥ dharmāśritābhyām dharmāśritābhyaḥ
Genitivedharmāśritāyāḥ dharmāśritayoḥ dharmāśritānām
Locativedharmāśritāyām dharmāśritayoḥ dharmāśritāsu

Adverb -dharmāśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria