Declension table of ?dharmārthīya

Deva

NeuterSingularDualPlural
Nominativedharmārthīyam dharmārthīye dharmārthīyāni
Vocativedharmārthīya dharmārthīye dharmārthīyāni
Accusativedharmārthīyam dharmārthīye dharmārthīyāni
Instrumentaldharmārthīyena dharmārthīyābhyām dharmārthīyaiḥ
Dativedharmārthīyāya dharmārthīyābhyām dharmārthīyebhyaḥ
Ablativedharmārthīyāt dharmārthīyābhyām dharmārthīyebhyaḥ
Genitivedharmārthīyasya dharmārthīyayoḥ dharmārthīyānām
Locativedharmārthīye dharmārthīyayoḥ dharmārthīyeṣu

Compound dharmārthīya -

Adverb -dharmārthīyam -dharmārthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria