Declension table of ?dharmārthadarśinī

Deva

FeminineSingularDualPlural
Nominativedharmārthadarśinī dharmārthadarśinyau dharmārthadarśinyaḥ
Vocativedharmārthadarśini dharmārthadarśinyau dharmārthadarśinyaḥ
Accusativedharmārthadarśinīm dharmārthadarśinyau dharmārthadarśinīḥ
Instrumentaldharmārthadarśinyā dharmārthadarśinībhyām dharmārthadarśinībhiḥ
Dativedharmārthadarśinyai dharmārthadarśinībhyām dharmārthadarśinībhyaḥ
Ablativedharmārthadarśinyāḥ dharmārthadarśinībhyām dharmārthadarśinībhyaḥ
Genitivedharmārthadarśinyāḥ dharmārthadarśinyoḥ dharmārthadarśinīnām
Locativedharmārthadarśinyām dharmārthadarśinyoḥ dharmārthadarśinīṣu

Compound dharmārthadarśini - dharmārthadarśinī -

Adverb -dharmārthadarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria