Declension table of ?dharmāraṇyakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativedharmāraṇyakhaṇḍam dharmāraṇyakhaṇḍe dharmāraṇyakhaṇḍāni
Vocativedharmāraṇyakhaṇḍa dharmāraṇyakhaṇḍe dharmāraṇyakhaṇḍāni
Accusativedharmāraṇyakhaṇḍam dharmāraṇyakhaṇḍe dharmāraṇyakhaṇḍāni
Instrumentaldharmāraṇyakhaṇḍena dharmāraṇyakhaṇḍābhyām dharmāraṇyakhaṇḍaiḥ
Dativedharmāraṇyakhaṇḍāya dharmāraṇyakhaṇḍābhyām dharmāraṇyakhaṇḍebhyaḥ
Ablativedharmāraṇyakhaṇḍāt dharmāraṇyakhaṇḍābhyām dharmāraṇyakhaṇḍebhyaḥ
Genitivedharmāraṇyakhaṇḍasya dharmāraṇyakhaṇḍayoḥ dharmāraṇyakhaṇḍānām
Locativedharmāraṇyakhaṇḍe dharmāraṇyakhaṇḍayoḥ dharmāraṇyakhaṇḍeṣu

Compound dharmāraṇyakhaṇḍa -

Adverb -dharmāraṇyakhaṇḍam -dharmāraṇyakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria