Declension table of ?dharmānvaya

Deva

MasculineSingularDualPlural
Nominativedharmānvayaḥ dharmānvayau dharmānvayāḥ
Vocativedharmānvaya dharmānvayau dharmānvayāḥ
Accusativedharmānvayam dharmānvayau dharmānvayān
Instrumentaldharmānvayena dharmānvayābhyām dharmānvayaiḥ dharmānvayebhiḥ
Dativedharmānvayāya dharmānvayābhyām dharmānvayebhyaḥ
Ablativedharmānvayāt dharmānvayābhyām dharmānvayebhyaḥ
Genitivedharmānvayasya dharmānvayayoḥ dharmānvayānām
Locativedharmānvaye dharmānvayayoḥ dharmānvayeṣu

Compound dharmānvaya -

Adverb -dharmānvayam -dharmānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria