Declension table of ?dharmāmṛtamahodadhi

Deva

MasculineSingularDualPlural
Nominativedharmāmṛtamahodadhiḥ dharmāmṛtamahodadhī dharmāmṛtamahodadhayaḥ
Vocativedharmāmṛtamahodadhe dharmāmṛtamahodadhī dharmāmṛtamahodadhayaḥ
Accusativedharmāmṛtamahodadhim dharmāmṛtamahodadhī dharmāmṛtamahodadhīn
Instrumentaldharmāmṛtamahodadhinā dharmāmṛtamahodadhibhyām dharmāmṛtamahodadhibhiḥ
Dativedharmāmṛtamahodadhaye dharmāmṛtamahodadhibhyām dharmāmṛtamahodadhibhyaḥ
Ablativedharmāmṛtamahodadheḥ dharmāmṛtamahodadhibhyām dharmāmṛtamahodadhibhyaḥ
Genitivedharmāmṛtamahodadheḥ dharmāmṛtamahodadhyoḥ dharmāmṛtamahodadhīnām
Locativedharmāmṛtamahodadhau dharmāmṛtamahodadhyoḥ dharmāmṛtamahodadhiṣu

Compound dharmāmṛtamahodadhi -

Adverb -dharmāmṛtamahodadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria