Declension table of ?dharmāloka

Deva

MasculineSingularDualPlural
Nominativedharmālokaḥ dharmālokau dharmālokāḥ
Vocativedharmāloka dharmālokau dharmālokāḥ
Accusativedharmālokam dharmālokau dharmālokān
Instrumentaldharmālokena dharmālokābhyām dharmālokaiḥ dharmālokebhiḥ
Dativedharmālokāya dharmālokābhyām dharmālokebhyaḥ
Ablativedharmālokāt dharmālokābhyām dharmālokebhyaḥ
Genitivedharmālokasya dharmālokayoḥ dharmālokānām
Locativedharmāloke dharmālokayoḥ dharmālokeṣu

Compound dharmāloka -

Adverb -dharmālokam -dharmālokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria