Declension table of ?dharmālīka

Deva

MasculineSingularDualPlural
Nominativedharmālīkaḥ dharmālīkau dharmālīkāḥ
Vocativedharmālīka dharmālīkau dharmālīkāḥ
Accusativedharmālīkam dharmālīkau dharmālīkān
Instrumentaldharmālīkena dharmālīkābhyām dharmālīkaiḥ dharmālīkebhiḥ
Dativedharmālīkāya dharmālīkābhyām dharmālīkebhyaḥ
Ablativedharmālīkāt dharmālīkābhyām dharmālīkebhyaḥ
Genitivedharmālīkasya dharmālīkayoḥ dharmālīkānām
Locativedharmālīke dharmālīkayoḥ dharmālīkeṣu

Compound dharmālīka -

Adverb -dharmālīkam -dharmālīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria