Declension table of ?dharmākṣepa

Deva

MasculineSingularDualPlural
Nominativedharmākṣepaḥ dharmākṣepau dharmākṣepāḥ
Vocativedharmākṣepa dharmākṣepau dharmākṣepāḥ
Accusativedharmākṣepam dharmākṣepau dharmākṣepān
Instrumentaldharmākṣepeṇa dharmākṣepābhyām dharmākṣepaiḥ dharmākṣepebhiḥ
Dativedharmākṣepāya dharmākṣepābhyām dharmākṣepebhyaḥ
Ablativedharmākṣepāt dharmākṣepābhyām dharmākṣepebhyaḥ
Genitivedharmākṣepasya dharmākṣepayoḥ dharmākṣepāṇām
Locativedharmākṣepe dharmākṣepayoḥ dharmākṣepeṣu

Compound dharmākṣepa -

Adverb -dharmākṣepam -dharmākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria