Declension table of ?dharmādhikaraṇa

Deva

NeuterSingularDualPlural
Nominativedharmādhikaraṇam dharmādhikaraṇe dharmādhikaraṇāni
Vocativedharmādhikaraṇa dharmādhikaraṇe dharmādhikaraṇāni
Accusativedharmādhikaraṇam dharmādhikaraṇe dharmādhikaraṇāni
Instrumentaldharmādhikaraṇena dharmādhikaraṇābhyām dharmādhikaraṇaiḥ
Dativedharmādhikaraṇāya dharmādhikaraṇābhyām dharmādhikaraṇebhyaḥ
Ablativedharmādhikaraṇāt dharmādhikaraṇābhyām dharmādhikaraṇebhyaḥ
Genitivedharmādhikaraṇasya dharmādhikaraṇayoḥ dharmādhikaraṇānām
Locativedharmādhikaraṇe dharmādhikaraṇayoḥ dharmādhikaraṇeṣu

Compound dharmādhikaraṇa -

Adverb -dharmādhikaraṇam -dharmādhikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria