Declension table of ?dharmādhikārika

Deva

MasculineSingularDualPlural
Nominativedharmādhikārikaḥ dharmādhikārikau dharmādhikārikāḥ
Vocativedharmādhikārika dharmādhikārikau dharmādhikārikāḥ
Accusativedharmādhikārikam dharmādhikārikau dharmādhikārikān
Instrumentaldharmādhikārikeṇa dharmādhikārikābhyām dharmādhikārikaiḥ dharmādhikārikebhiḥ
Dativedharmādhikārikāya dharmādhikārikābhyām dharmādhikārikebhyaḥ
Ablativedharmādhikārikāt dharmādhikārikābhyām dharmādhikārikebhyaḥ
Genitivedharmādhikārikasya dharmādhikārikayoḥ dharmādhikārikāṇām
Locativedharmādhikārike dharmādhikārikayoḥ dharmādhikārikeṣu

Compound dharmādhikārika -

Adverb -dharmādhikārikam -dharmādhikārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria