Declension table of ?dharmādhikāra

Deva

MasculineSingularDualPlural
Nominativedharmādhikāraḥ dharmādhikārau dharmādhikārāḥ
Vocativedharmādhikāra dharmādhikārau dharmādhikārāḥ
Accusativedharmādhikāram dharmādhikārau dharmādhikārān
Instrumentaldharmādhikāreṇa dharmādhikārābhyām dharmādhikāraiḥ dharmādhikārebhiḥ
Dativedharmādhikārāya dharmādhikārābhyām dharmādhikārebhyaḥ
Ablativedharmādhikārāt dharmādhikārābhyām dharmādhikārebhyaḥ
Genitivedharmādhikārasya dharmādhikārayoḥ dharmādhikārāṇām
Locativedharmādhikāre dharmādhikārayoḥ dharmādhikāreṣu

Compound dharmādhikāra -

Adverb -dharmādhikāram -dharmādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria