Declension table of ?dharmādharmavyavasthā

Deva

FeminineSingularDualPlural
Nominativedharmādharmavyavasthā dharmādharmavyavasthe dharmādharmavyavasthāḥ
Vocativedharmādharmavyavasthe dharmādharmavyavasthe dharmādharmavyavasthāḥ
Accusativedharmādharmavyavasthām dharmādharmavyavasthe dharmādharmavyavasthāḥ
Instrumentaldharmādharmavyavasthayā dharmādharmavyavasthābhyām dharmādharmavyavasthābhiḥ
Dativedharmādharmavyavasthāyai dharmādharmavyavasthābhyām dharmādharmavyavasthābhyaḥ
Ablativedharmādharmavyavasthāyāḥ dharmādharmavyavasthābhyām dharmādharmavyavasthābhyaḥ
Genitivedharmādharmavyavasthāyāḥ dharmādharmavyavasthayoḥ dharmādharmavyavasthānām
Locativedharmādharmavyavasthāyām dharmādharmavyavasthayoḥ dharmādharmavyavasthāsu

Adverb -dharmādharmavyavastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria