Declension table of ?dharitrībhṛt

Deva

MasculineSingularDualPlural
Nominativedharitrībhṛt dharitrībhṛtau dharitrībhṛtaḥ
Vocativedharitrībhṛt dharitrībhṛtau dharitrībhṛtaḥ
Accusativedharitrībhṛtam dharitrībhṛtau dharitrībhṛtaḥ
Instrumentaldharitrībhṛtā dharitrībhṛdbhyām dharitrībhṛdbhiḥ
Dativedharitrībhṛte dharitrībhṛdbhyām dharitrībhṛdbhyaḥ
Ablativedharitrībhṛtaḥ dharitrībhṛdbhyām dharitrībhṛdbhyaḥ
Genitivedharitrībhṛtaḥ dharitrībhṛtoḥ dharitrībhṛtām
Locativedharitrībhṛti dharitrībhṛtoḥ dharitrībhṛtsu

Compound dharitrībhṛt -

Adverb -dharitrībhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria