Declension table of ?dharasaṃstha

Deva

MasculineSingularDualPlural
Nominativedharasaṃsthaḥ dharasaṃsthau dharasaṃsthāḥ
Vocativedharasaṃstha dharasaṃsthau dharasaṃsthāḥ
Accusativedharasaṃstham dharasaṃsthau dharasaṃsthān
Instrumentaldharasaṃsthena dharasaṃsthābhyām dharasaṃsthaiḥ dharasaṃsthebhiḥ
Dativedharasaṃsthāya dharasaṃsthābhyām dharasaṃsthebhyaḥ
Ablativedharasaṃsthāt dharasaṃsthābhyām dharasaṃsthebhyaḥ
Genitivedharasaṃsthasya dharasaṃsthayoḥ dharasaṃsthānām
Locativedharasaṃsthe dharasaṃsthayoḥ dharasaṃstheṣu

Compound dharasaṃstha -

Adverb -dharasaṃstham -dharasaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria