Declension table of ?dharāsūnu

Deva

MasculineSingularDualPlural
Nominativedharāsūnuḥ dharāsūnū dharāsūnavaḥ
Vocativedharāsūno dharāsūnū dharāsūnavaḥ
Accusativedharāsūnum dharāsūnū dharāsūnūn
Instrumentaldharāsūnunā dharāsūnubhyām dharāsūnubhiḥ
Dativedharāsūnave dharāsūnubhyām dharāsūnubhyaḥ
Ablativedharāsūnoḥ dharāsūnubhyām dharāsūnubhyaḥ
Genitivedharāsūnoḥ dharāsūnvoḥ dharāsūnūnām
Locativedharāsūnau dharāsūnvoḥ dharāsūnuṣu

Compound dharāsūnu -

Adverb -dharāsūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria