Declension table of ?dharaṇistha

Deva

NeuterSingularDualPlural
Nominativedharaṇistham dharaṇisthe dharaṇisthāni
Vocativedharaṇistha dharaṇisthe dharaṇisthāni
Accusativedharaṇistham dharaṇisthe dharaṇisthāni
Instrumentaldharaṇisthena dharaṇisthābhyām dharaṇisthaiḥ
Dativedharaṇisthāya dharaṇisthābhyām dharaṇisthebhyaḥ
Ablativedharaṇisthāt dharaṇisthābhyām dharaṇisthebhyaḥ
Genitivedharaṇisthasya dharaṇisthayoḥ dharaṇisthānām
Locativedharaṇisthe dharaṇisthayoḥ dharaṇistheṣu

Compound dharaṇistha -

Adverb -dharaṇistham -dharaṇisthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria