Declension table of ?dharaṇipati

Deva

MasculineSingularDualPlural
Nominativedharaṇipatiḥ dharaṇipatī dharaṇipatayaḥ
Vocativedharaṇipate dharaṇipatī dharaṇipatayaḥ
Accusativedharaṇipatim dharaṇipatī dharaṇipatīn
Instrumentaldharaṇipatinā dharaṇipatibhyām dharaṇipatibhiḥ
Dativedharaṇipataye dharaṇipatibhyām dharaṇipatibhyaḥ
Ablativedharaṇipateḥ dharaṇipatibhyām dharaṇipatibhyaḥ
Genitivedharaṇipateḥ dharaṇipatyoḥ dharaṇipatīnām
Locativedharaṇipatau dharaṇipatyoḥ dharaṇipatiṣu

Compound dharaṇipati -

Adverb -dharaṇipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria