Declension table of ?dharaṇītala

Deva

NeuterSingularDualPlural
Nominativedharaṇītalam dharaṇītale dharaṇītalāni
Vocativedharaṇītala dharaṇītale dharaṇītalāni
Accusativedharaṇītalam dharaṇītale dharaṇītalāni
Instrumentaldharaṇītalena dharaṇītalābhyām dharaṇītalaiḥ
Dativedharaṇītalāya dharaṇītalābhyām dharaṇītalebhyaḥ
Ablativedharaṇītalāt dharaṇītalābhyām dharaṇītalebhyaḥ
Genitivedharaṇītalasya dharaṇītalayoḥ dharaṇītalānām
Locativedharaṇītale dharaṇītalayoḥ dharaṇītaleṣu

Compound dharaṇītala -

Adverb -dharaṇītalam -dharaṇītalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria