Declension table of ?dharaṇigoṇiga

Deva

MasculineSingularDualPlural
Nominativedharaṇigoṇigaḥ dharaṇigoṇigau dharaṇigoṇigāḥ
Vocativedharaṇigoṇiga dharaṇigoṇigau dharaṇigoṇigāḥ
Accusativedharaṇigoṇigam dharaṇigoṇigau dharaṇigoṇigān
Instrumentaldharaṇigoṇigena dharaṇigoṇigābhyām dharaṇigoṇigaiḥ dharaṇigoṇigebhiḥ
Dativedharaṇigoṇigāya dharaṇigoṇigābhyām dharaṇigoṇigebhyaḥ
Ablativedharaṇigoṇigāt dharaṇigoṇigābhyām dharaṇigoṇigebhyaḥ
Genitivedharaṇigoṇigasya dharaṇigoṇigayoḥ dharaṇigoṇigānām
Locativedharaṇigoṇige dharaṇigoṇigayoḥ dharaṇigoṇigeṣu

Compound dharaṇigoṇiga -

Adverb -dharaṇigoṇigam -dharaṇigoṇigāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria