Declension table of ?dharṣaṇī

Deva

FeminineSingularDualPlural
Nominativedharṣaṇī dharṣaṇyau dharṣaṇyaḥ
Vocativedharṣaṇi dharṣaṇyau dharṣaṇyaḥ
Accusativedharṣaṇīm dharṣaṇyau dharṣaṇīḥ
Instrumentaldharṣaṇyā dharṣaṇībhyām dharṣaṇībhiḥ
Dativedharṣaṇyai dharṣaṇībhyām dharṣaṇībhyaḥ
Ablativedharṣaṇyāḥ dharṣaṇībhyām dharṣaṇībhyaḥ
Genitivedharṣaṇyāḥ dharṣaṇyoḥ dharṣaṇīnām
Locativedharṣaṇyām dharṣaṇyoḥ dharṣaṇīṣu

Compound dharṣaṇi - dharṣaṇī -

Adverb -dharṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria