Declension table of ?dharṇi

Deva

MasculineSingularDualPlural
Nominativedharṇiḥ dharṇī dharṇayaḥ
Vocativedharṇe dharṇī dharṇayaḥ
Accusativedharṇim dharṇī dharṇīn
Instrumentaldharṇinā dharṇibhyām dharṇibhiḥ
Dativedharṇaye dharṇibhyām dharṇibhyaḥ
Ablativedharṇeḥ dharṇibhyām dharṇibhyaḥ
Genitivedharṇeḥ dharṇyoḥ dharṇīnām
Locativedharṇau dharṇyoḥ dharṇiṣu

Compound dharṇi -

Adverb -dharṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria