Declension table of dhanyāka

Deva

NeuterSingularDualPlural
Nominativedhanyākam dhanyāke dhanyākāni
Vocativedhanyāka dhanyāke dhanyākāni
Accusativedhanyākam dhanyāke dhanyākāni
Instrumentaldhanyākena dhanyākābhyām dhanyākaiḥ
Dativedhanyākāya dhanyākābhyām dhanyākebhyaḥ
Ablativedhanyākāt dhanyākābhyām dhanyākebhyaḥ
Genitivedhanyākasya dhanyākayoḥ dhanyākānām
Locativedhanyāke dhanyākayoḥ dhanyākeṣu

Compound dhanyāka -

Adverb -dhanyākam -dhanyākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria